- अदण़्ड्य _adaṇ&tod;ḍya
- अदण़्ड्य a.1 Not deserving punishment; अदण्ड्यान् दण्डयन् राजा दण्ड्याश्चैवाप्यदण्डयन् Y.2.-2 Exempt or free from punishment; नादण्ड्यो नाम राज्ञो$स्ति यः स्वधर्मे न तिष्ठति Ms.8.335.
Sanskrit-English dictionary. 2013.
Sanskrit-English dictionary. 2013.